The Mahábhárata: an epic poem, Band 3

Cover
Education Committee's Press, 1837
 

Ausgewählte Seiten

Häufige Begriffe und Wortgruppen

इति श्रीमहाभारते कर्णपर्व्वणि इति श्रीमहाभारते शल्यपर्व्वणि इव एवं एष कथं कर्ण कर्णस्य कर्णे कर्म किं कृतं कृत्वा कृष्ण को क्रुद्धो गतः चापि चिच्छेद चैव जगाम जनमेजय तं ततः ततो तत् तत्र तथा तथैव तदा तव तस्मिन् तस्य तां तान् तु ते तेन तेषां तौ त्वं त्वया त्वां दुर्योधनो दृष्ट्वा द्रव धनञ्जयः धृतराष्ट्र न च न हि नित्यं निहतः नु नृप पपात परस्परं पश्य पाण्डवाः पाण्डवानां पाण्डवान् पार्थ पुरा पृथिवी प्रतापवान् प्रति प्राप्य बलं ब्रह्मा भगवान् भरतर्षभ भारत भृशं मम मया महता महत् महात्मनः महात्मा महाबलः महाबाहो महारथः महाराज मां माधव मारिष मे यः यत्र यथा यदि यस्य युद्धे युधि युधिष्ठिरः ये येन यो रणे रथं राजन् राजा राजानं राजेन्द्र वचः वचनं वयं वा विव्याध विशाम्पते वै वैशम्पायन उवाच शल्य शितैः शरैः श्रथ श्रद्य श्रुत्वा संख्ये संग्रामे सञ्जय उवाच सदा समन्ततः समरे समासाद्य संयुगे सर्व्वशः सर्व्वान् सर्व्वे सह सहसा सहस्रशः सा स्म हतं हते हतो हत्वा हि

Bibliografische Informationen