Ramayana id est carmen epicum de Ramae rebus gestis: poetae antiquissimi Valmicis opus, Band 1

Cover
sumtibus editoris, 1829 - 380 Seiten
 

Häufige Begriffe und Wortgruppen

१० ११ १२ १३ १४ १५ १६ १७ १८ २० २१ २२ २३ २४ २५ २६ २७ २८ ३० ३१ ३३ ३४ ३५ ३६ ३७ ४५ ५० ५१ ५३ ५४ ५५ CAPUT carminis codices eius inter libri mihi quae quam quidem quod sunt इति बालकाण्डे इदं उवाच एवं कथं काकुत्स्थ किं कुरु कृत्वा चापि चैव जगाम तं तच्छ्रुत्वा ततः ततो तत् तत्र तथा तदा तव तस्मिन् तस्य तां तान् तु तेन तेषां तौ त्वं ददर्श ददौ दृष्ट्वा देवि देवी धर्मात्मा नरश्रेष्ठ नाम पुत्रं पुनः पुरस्कृत्य पुरा पृथिवी प्रत्युवाच प्रियं ब्रह्मन् ब्रह्मा भगवान् भद्रं ते भविष्यति मम मया महत् महातेजा महात्मनः महामुनिः मां मे यत् यथा यदि रघुनन्दन राघव राजन् राजा राजानं राम रामस्य रामो वं वचः वचनं वनं वशिष्ठो वा वाक्यं विश्वामित्रो वै श्रथ श्रीमान् श्रुत्वा सर्गः सर्व सर्वान् सर्वे सह सा सुतं स्म हि

Bibliografische Informationen