Ramayana id est carmen epicum de Ramae rebus gestis: poetae antiquissimi Valmicis opus, Band 2,Teil 1

Cover
sumtibus editoris, 1838
 

Ausgewählte Seiten

Häufige Begriffe und Wortgruppen

१० ११ १२ १३ १४ १५ १६ १७ १८ २० २१ २२ २३ २४ २५ २६ २७ २८ ३० ३१ ३३ ३४ ३५ ३६ ३७ ४५ ५१ CAPUT इति इत्ययोध्याकाण्डे इव उवाच एवं कथं किं कुरु कृतं कृत्वा कैकेयी कैकेय्या कौशल्या गतः चापि चैव तं ततः ततो तत् तत्र तथा तदा तव तस्य तां तात तु ते तेन त्वं त्वया त्वां दृष्ट्वा देवि देवी धर्मात्मा न हि नदीं नाम नूनं पश्य पितरं पिता पित्रा पुत्र पुनः पुरा प्रत्युवाच भरतं भरतो भविष्यति मन्ये मम मया मयि महात्मनः मां मातरं माता मे मैथिली यत् यत्र यथा यदि या ये यो राघवः राजा राज्ञः राज्यं राम रामस्य रामे रामेण रामो लक्ष्मण लोके वं वचः वचनं वचनमब्रवीत् वनं वने वयं वया वा वाक्यं व्हि शीघ्रं श्रथ श्रीमान् श्रुत्वा सदा सर्गः सर्व सर्वशः सर्वे सह सा सीतया सीता सुखं स्म स्वयं हि

Bibliografische Informationen