Ramayana id est carmen epicum de Ramae rebus gestis: poetae antiquissimi Valmicis opus, Band 2,Teil 1 |
Was andere dazu sagen - Rezension schreiben
Es wurden keine Rezensionen gefunden.
Häufige Begriffe und Wortgruppen
१० ११ १२ १३ १४ १५ १६ १७ १८ २० २१ २२ २३ २४ २५ २६ २७ २८ ३० ३१ ३३ ३४ ३५ ३६ ३७ ४५ ५१ ५३ ५५ CAPUT इति इत्ययोध्याकाण्डे इव उवाच एवं कथं किं कृतं कृत्वा कैकेयी कौशल्या गतः चापि चैव तं ततः ततो तत् तत्र तथा तदा तव तस्य तां तात तु ते तेन त्वं त्वया त्वां दुःखं दृष्ट्वा देवि धर्मात्मा नः न हि नदीं नाम नूनं पश्य पितरं पिता पित्रा पुत्र पुनः पुरा भरतं भरतो मन्ये मम मया मयि महात्मनः मां मातरं माता मे यत् यत्र यथा यदि या ये यो राघवः राजा राज्ञः राज्यं रामं रामस्य रामे रामो लक्ष्मण लोके वं वचः वचनं वचनमब्रवीत् वनं वने वयं वया वा वाक्यं वीर वै व्हि शीघ्रं श्रीमान् श्रुत्वा सदा सर्गः सर्व सर्वशः सर्वे सह सा सीतया सीता स्म स्वयं