The Menu [sic] Sanhita, Band 1

Cover
Education Press, 1830
 

Ausgewählte Seiten

Häufige Begriffe und Wortgruppen

१०८ ११८ १३८ १६८ १८ १८८ २४ २६ २८ ३८ ४८ ५२ ५८ ६६ ६८ ७८ ८० ८१ ८२ ८३ ८४ ८५ ८६ ८७ ८८ अतएव अत्र अनेन इति इदं इदानीं उच्यते एते एवं एष करोति कर्त्तव्यं कर्म कर्म्म का काले किन्तु कुरुते कुर्य्यात् कुर्वीत कृते कृत्वा के क्रमेण गच्छति गुरोः गोविन्द गोविन्दराजस्तु चिन्तयेत् चैव जायते तं ततः तत्र तथा तथाच तथापि तदा तदाह तस्मिन् तस्य तान् तु ते तेन तेषां त्वात् दद्यात् दश द्विजः न भुञ्जीत नच नतु नित्यं निषेधः पञ्च पिता पुनः पूर्वं पृथक् प्रजाः प्रति प्राप्नोति प्रेत्य फलं ब्रह्म ब्रह्मचारी ब्राह्मणः ब्राह्मणस्य भवति भवन्ति भवेत् भोजयेत् मध्ये मिति यः यत्र यथा यथाविधि यदा यदि यद्यपि यस्मात् यस्य या ये येन यो राजा लभते लोके वक्ष्यति वदेत् वसेत् वा विधीयते वेद वै शुध्यति श्रतएव श्राद्धे सति सदा सन् सम्यक् सर्व्वं सर्व्वदा सर्व्वस्य सह सा स्त्री स्मृतः स्यात् स्वयं हि

Bibliografische Informationen