Manu Sanhita, Band 1

Cover
printed at the Education Press, Circular Road, 1830
 

Ausgewählte Seiten

Häufige Begriffe und Wortgruppen

१०८ ११८ १२८ १३८ १४८ १५८ १६२ १६८ १८ १८४ १८८ २८ ३६ ३८ ४८ ५८ ६६ ६८ ७८ ८० ८१ ८२ ८३ ८४ ८५ ८६ ८७ ८८ अतएव अत्र अनेन इति इदं इदानीं उच्यते एते एव एष एषां करोति कर्त्तव्यं कर्म का कार्य्यं काले किन्तु कुर्य्यात् कुर्वीत कृते कृत्वा के क्रमेण क्रियते गच्छति गच्छेत् गुरोः गोविन्द गोविन्दराजस्तु चिन्तयेत् चैव जायते तं ततः तत्र तथा तथाच तथापि तदा तदाह तस्मिन् तस्य तान् तु ते तेन तेषां दद्यात् दर्शन दश दैवे द्विजः नच नतु नित्यं निषेधः पञ्च परं पिता पुनः पुष्य पृथक् प्रजाः प्रति प्राप्नोति प्रेत्य फलं ब्रह्म ब्राह्मणः ब्राह्मणस्य भवति भवन्ति भवेत् भुञ्जीत मध्ये मासि यः यत्र यथा यदा यदि यद्यपि यस्मात् यस्य या ये येन यो राजा लभते लोके वच्यति वदेत् वर्जयेत् वा विधीयते वेद वै शुध्यति श्रतएव श्राद्धे श्रुतिः सति सदा सन् सम्यक् सर्व्वं सर्व्वदा सह सा सावित्री स्त्री स्मृतः स्यात् हि

Bibliografische Informationen